कृदन्तरूपाणि - अधि + मङ्घ् + यङ्लुक् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमामङ्घनम्
अनीयर्
अधिमामङ्घनीयः - अधिमामङ्घनीया
ण्वुल्
अधिमामङ्घकः - अधिमामङ्घिका
तुमुँन्
अधिमामङ्घयितुम्
तव्य
अधिमामङ्घयितव्यः - अधिमामङ्घयितव्या
तृच्
अधिमामङ्घयिता - अधिमामङ्घयित्री
ल्यप्
अधिमामङ्घ्य
क्तवतुँ
अधिमामङ्घितवान् - अधिमामङ्घितवती
क्त
अधिमामङ्घितः - अधिमामङ्घिता
शतृँ
अधिमामङ्घयन् - अधिमामङ्घयन्ती
शानच्
अधिमामङ्घयमानः - अधिमामङ्घयमाना
यत्
अधिमामङ्घ्यः - अधिमामङ्घ्या
अच्
अधिमामङ्घः - अधिमामङ्घा
अधिमामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः