कृदन्तरूपाणि - निर् + मङ्घ् + यङ्लुक् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामङ्घणम् / निर्मामङ्घनम्
अनीयर्
निर्मामङ्घणीयः / निर्मामङ्घनीयः - निर्मामङ्घणीया / निर्मामङ्घनीया
ण्वुल्
निर्मामङ्घकः - निर्मामङ्घिका
तुमुँन्
निर्मामङ्घयितुम्
तव्य
निर्मामङ्घयितव्यः - निर्मामङ्घयितव्या
तृच्
निर्मामङ्घयिता - निर्मामङ्घयित्री
ल्यप्
निर्मामङ्घ्य
क्तवतुँ
निर्मामङ्घितवान् - निर्मामङ्घितवती
क्त
निर्मामङ्घितः - निर्मामङ्घिता
शतृँ
निर्मामङ्घयन् - निर्मामङ्घयन्ती
शानच्
निर्मामङ्घयमाणः / निर्मामङ्घयमानः - निर्मामङ्घयमाणा / निर्मामङ्घयमाना
यत्
निर्मामङ्घ्यः - निर्मामङ्घ्या
अच्
निर्मामङ्घः - निर्मामङ्घा
निर्मामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः