कृदन्तरूपाणि - अव + मङ्घ् + यङ्लुक् + सन् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमामङ्घिषणम्
अनीयर्
अवमामङ्घिषणीयः - अवमामङ्घिषणीया
ण्वुल्
अवमामङ्घिषकः - अवमामङ्घिषिका
तुमुँन्
अवमामङ्घिषितुम्
तव्य
अवमामङ्घिषितव्यः - अवमामङ्घिषितव्या
तृच्
अवमामङ्घिषिता - अवमामङ्घिषित्री
ल्यप्
अवमामङ्घिष्य
क्तवतुँ
अवमामङ्घिषितवान् - अवमामङ्घिषितवती
क्त
अवमामङ्घिषितः - अवमामङ्घिषिता
शतृँ
अवमामङ्घिषन् - अवमामङ्घिषन्ती
यत्
अवमामङ्घिष्यः - अवमामङ्घिष्या
अच्
अवमामङ्घिषः - अवमामङ्घिषा
घञ्
अवमामङ्घिषः
अवमामङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः