कृदन्तरूपाणि - अव + मङ्घ् + यङ्लुक् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमामङ्घनम्
अनीयर्
अवमामङ्घनीयः - अवमामङ्घनीया
ण्वुल्
अवमामङ्घकः - अवमामङ्घिका
तुमुँन्
अवमामङ्घितुम्
तव्य
अवमामङ्घितव्यः - अवमामङ्घितव्या
तृच्
अवमामङ्घिता - अवमामङ्घित्री
ल्यप्
अवमामङ्घ्य
क्तवतुँ
अवमामङ्घितवान् - अवमामङ्घितवती
क्त
अवमामङ्घितः - अवमामङ्घिता
शतृँ
अवमामङ्घन् - अवमामङ्घती
ण्यत्
अवमामङ्घ्यः - अवमामङ्घ्या
अच्
अवमामङ्घः - अवमामङ्घा
घञ्
अवमामङ्घः
अवमामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः