कृदन्तरूपाणि - अव + चित् + यङ् + णिच् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेचित्ययिषणम्
अनीयर्
अवचेचित्ययिषणीयः - अवचेचित्ययिषणीया
ण्वुल्
अवचेचित्ययिषकः - अवचेचित्ययिषिका
तुमुँन्
अवचेचित्ययिषितुम्
तव्य
अवचेचित्ययिषितव्यः - अवचेचित्ययिषितव्या
तृच्
अवचेचित्ययिषिता - अवचेचित्ययिषित्री
ल्यप्
अवचेचित्ययिष्य
क्तवतुँ
अवचेचित्ययिषितवान् - अवचेचित्ययिषितवती
क्त
अवचेचित्ययिषितः - अवचेचित्ययिषिता
शतृँ
अवचेचित्ययिषन् - अवचेचित्ययिषन्ती
शानच्
अवचेचित्ययिषमाणः - अवचेचित्ययिषमाणा
यत्
अवचेचित्ययिष्यः - अवचेचित्ययिष्या
अच्
अवचेचित्ययिषः - अवचेचित्ययिषा
घञ्
अवचेचित्ययिषः
अवचेचित्ययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः