कृदन्तरूपाणि - आङ् + चित् + यङ् + णिच् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचेचित्ययिषणम्
अनीयर्
आचेचित्ययिषणीयः - आचेचित्ययिषणीया
ण्वुल्
आचेचित्ययिषकः - आचेचित्ययिषिका
तुमुँन्
आचेचित्ययिषितुम्
तव्य
आचेचित्ययिषितव्यः - आचेचित्ययिषितव्या
तृच्
आचेचित्ययिषिता - आचेचित्ययिषित्री
ल्यप्
आचेचित्ययिष्य
क्तवतुँ
आचेचित्ययिषितवान् - आचेचित्ययिषितवती
क्त
आचेचित्ययिषितः - आचेचित्ययिषिता
शतृँ
आचेचित्ययिषन् - आचेचित्ययिषन्ती
शानच्
आचेचित्ययिषमाणः - आचेचित्ययिषमाणा
यत्
आचेचित्ययिष्यः - आचेचित्ययिष्या
अच्
आचेचित्ययिषः - आचेचित्ययिषा
घञ्
आचेचित्ययिषः
आचेचित्ययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः