कृदन्तरूपाणि - अभि + लुप् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलोपनम्
अनीयर्
अभिलोपनीयः - अभिलोपनीया
ण्वुल्
अभिलोपकः - अभिलोपिका
तुमुँन्
अभिलोप्तुम्
तव्य
अभिलोप्तव्यः - अभिलोप्तव्या
तृच्
अभिलोप्ता - अभिलोप्त्री
ल्यप्
अभिलुप्य
क्तवतुँ
अभिलुप्तवान् - अभिलुप्तवती
क्त
अभिलुप्तः - अभिलुप्ता
शतृँ
अभिलुम्पन् - अभिलुम्पन्ती / अभिलुम्पती
शानच्
अभिलुम्पमानः - अभिलुम्पमाना
ण्यत्
अभिलोप्यः - अभिलोप्या
घञ्
अभिलोपः
अभिलुपः - अभिलुपा
क्तिन्
अभिलुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः