कृदन्तरूपाणि - अभि + लुप् + यङ्लुक् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलोलोपनम्
अनीयर्
अभिलोलोपनीयः - अभिलोलोपनीया
ण्वुल्
अभिलोलोपकः - अभिलोलोपिका
तुमुँन्
अभिलोलोपितुम्
तव्य
अभिलोलोपितव्यः - अभिलोलोपितव्या
तृच्
अभिलोलोपिता - अभिलोलोपित्री
ल्यप्
अभिलोलुप्य
क्तवतुँ
अभिलोलोपितवान् / अभिलोलुपितवान् - अभिलोलोपितवती / अभिलोलुपितवती
क्त
अभिलोलोपितः / अभिलोलुपितः - अभिलोलोपिता / अभिलोलुपिता
शतृँ
अभिलोलुपन् - अभिलोलुपती
ण्यत्
अभिलोलोप्यः - अभिलोलोप्या
घञ्
अभिलोलोपः
अभिलोलुपः - अभिलोलुपा
अभिलोलोपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः