कृदन्तरूपाणि - प्र + लुप् + यङ्लुक् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलोलोपनम्
अनीयर्
प्रलोलोपनीयः - प्रलोलोपनीया
ण्वुल्
प्रलोलोपकः - प्रलोलोपिका
तुमुँन्
प्रलोलोपितुम्
तव्य
प्रलोलोपितव्यः - प्रलोलोपितव्या
तृच्
प्रलोलोपिता - प्रलोलोपित्री
ल्यप्
प्रलोलुप्य
क्तवतुँ
प्रलोलोपितवान् / प्रलोलुपितवान् - प्रलोलोपितवती / प्रलोलुपितवती
क्त
प्रलोलोपितः / प्रलोलुपितः - प्रलोलोपिता / प्रलोलुपिता
शतृँ
प्रलोलुपन् - प्रलोलुपती
ण्यत्
प्रलोलोप्यः - प्रलोलोप्या
घञ्
प्रलोलोपः
प्रलोलुपः - प्रलोलुपा
प्रलोलोपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः