कृदन्तरूपाणि - प्र + लुप् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलोपनम्
अनीयर्
प्रलोपनीयः - प्रलोपनीया
ण्वुल्
प्रलोपकः - प्रलोपिका
तुमुँन्
प्रलोप्तुम्
तव्य
प्रलोप्तव्यः - प्रलोप्तव्या
तृच्
प्रलोप्ता - प्रलोप्त्री
ल्यप्
प्रलुप्य
क्तवतुँ
प्रलुप्तवान् - प्रलुप्तवती
क्त
प्रलुप्तः - प्रलुप्ता
शतृँ
प्रलुम्पन् - प्रलुम्पन्ती / प्रलुम्पती
शानच्
प्रलुम्पमानः - प्रलुम्पमाना
ण्यत्
प्रलोप्यः - प्रलोप्या
घञ्
प्रलोपः
प्रलुपः - प्रलुपा
क्तिन्
प्रलुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः