कृदन्तरूपाणि - परि + लुप् + यङ्लुक् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलोलोपनम्
अनीयर्
परिलोलोपनीयः - परिलोलोपनीया
ण्वुल्
परिलोलोपकः - परिलोलोपिका
तुमुँन्
परिलोलोपितुम्
तव्य
परिलोलोपितव्यः - परिलोलोपितव्या
तृच्
परिलोलोपिता - परिलोलोपित्री
ल्यप्
परिलोलुप्य
क्तवतुँ
परिलोलोपितवान् / परिलोलुपितवान् - परिलोलोपितवती / परिलोलुपितवती
क्त
परिलोलोपितः / परिलोलुपितः - परिलोलोपिता / परिलोलुपिता
शतृँ
परिलोलुपन् - परिलोलुपती
ण्यत्
परिलोलोप्यः - परिलोलोप्या
घञ्
परिलोलोपः
परिलोलुपः - परिलोलुपा
परिलोलोपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः