कृदन्तरूपाणि - सम् + लुप् + यङ्लुक् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलोलोपनम् / संलोलोपनम्
अनीयर्
सल्ँलोलोपनीयः / संलोलोपनीयः - सल्ँलोलोपनीया / संलोलोपनीया
ण्वुल्
सल्ँलोलोपकः / संलोलोपकः - सल्ँलोलोपिका / संलोलोपिका
तुमुँन्
सल्ँलोलोपितुम् / संलोलोपितुम्
तव्य
सल्ँलोलोपितव्यः / संलोलोपितव्यः - सल्ँलोलोपितव्या / संलोलोपितव्या
तृच्
सल्ँलोलोपिता / संलोलोपिता - सल्ँलोलोपित्री / संलोलोपित्री
ल्यप्
सल्ँलोलुप्य / संलोलुप्य
क्तवतुँ
सल्ँलोलोपितवान् / संलोलोपितवान् / सल्ँलोलुपितवान् / संलोलुपितवान् - सल्ँलोलोपितवती / संलोलोपितवती / सल्ँलोलुपितवती / संलोलुपितवती
क्त
सल्ँलोलोपितः / संलोलोपितः / सल्ँलोलुपितः / संलोलुपितः - सल्ँलोलोपिता / संलोलोपिता / सल्ँलोलुपिता / संलोलुपिता
शतृँ
सल्ँलोलुपन् / संलोलुपन् - सल्ँलोलुपती / संलोलुपती
ण्यत्
सल्ँलोलोप्यः / संलोलोप्यः - सल्ँलोलोप्या / संलोलोप्या
घञ्
सल्ँलोलोपः / संलोलोपः
सल्ँलोलुपः / संलोलुपः - सल्ँलोलुपा / संलोलुपा
सल्ँलोलोपा / संलोलोपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः