कृदन्तरूपाणि - दुर् + लुप् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लोपनम्
अनीयर्
दुर्लोपनीयः - दुर्लोपनीया
ण्वुल्
दुर्लोपकः - दुर्लोपिका
तुमुँन्
दुर्लोप्तुम्
तव्य
दुर्लोप्तव्यः - दुर्लोप्तव्या
तृच्
दुर्लोप्ता - दुर्लोप्त्री
ल्यप्
दुर्लुप्य
क्तवतुँ
दुर्लुप्तवान् - दुर्लुप्तवती
क्त
दुर्लुप्तः - दुर्लुप्ता
शतृँ
दुर्लुम्पन् - दुर्लुम्पन्ती / दुर्लुम्पती
शानच्
दुर्लुम्पमानः - दुर्लुम्पमाना
ण्यत्
दुर्लोप्यः - दुर्लोप्या
घञ्
दुर्लोपः
दुर्लुपः - दुर्लुपा
क्तिन्
दुर्लुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः