कृदन्तरूपाणि - निर् + लुप् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लोपनम्
अनीयर्
निर्लोपनीयः - निर्लोपनीया
ण्वुल्
निर्लोपकः - निर्लोपिका
तुमुँन्
निर्लोप्तुम्
तव्य
निर्लोप्तव्यः - निर्लोप्तव्या
तृच्
निर्लोप्ता - निर्लोप्त्री
ल्यप्
निर्लुप्य
क्तवतुँ
निर्लुप्तवान् - निर्लुप्तवती
क्त
निर्लुप्तः - निर्लुप्ता
शतृँ
निर्लुम्पन् - निर्लुम्पन्ती / निर्लुम्पती
शानच्
निर्लुम्पमानः - निर्लुम्पमाना
ण्यत्
निर्लोप्यः - निर्लोप्या
घञ्
निर्लोपः
निर्लुपः - निर्लुपा
क्तिन्
निर्लुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः