कृदन्तरूपाणि - वि + प्र + लुप् - लुपॢँ छेदने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रलोपनम्
अनीयर्
विप्रलोपनीयः - विप्रलोपनीया
ण्वुल्
विप्रलोपकः - विप्रलोपिका
तुमुँन्
विप्रलोप्तुम्
तव्य
विप्रलोप्तव्यः - विप्रलोप्तव्या
तृच्
विप्रलोप्ता - विप्रलोप्त्री
ल्यप्
विप्रलुप्य
क्तवतुँ
विप्रलुप्तवान् - विप्रलुप्तवती
क्त
विप्रलुप्तः - विप्रलुप्ता
शतृँ
विप्रलुम्पन् - विप्रलुम्पन्ती / विप्रलुम्पती
शानच्
विप्रलुम्पमानः - विप्रलुम्पमाना
ण्यत्
विप्रलोप्यः - विप्रलोप्या
घञ्
विप्रलोपः
विप्रलुपः - विप्रलुपा
क्तिन्
विप्रलुप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः