कृदन्तरूपाणि - अभि + मङ्ग् + णिच्+सन् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमिमङ्गयिषणम्
अनीयर्
अभिमिमङ्गयिषणीयः - अभिमिमङ्गयिषणीया
ण्वुल्
अभिमिमङ्गयिषकः - अभिमिमङ्गयिषिका
तुमुँन्
अभिमिमङ्गयिषितुम्
तव्य
अभिमिमङ्गयिषितव्यः - अभिमिमङ्गयिषितव्या
तृच्
अभिमिमङ्गयिषिता - अभिमिमङ्गयिषित्री
ल्यप्
अभिमिमङ्गयिष्य
क्तवतुँ
अभिमिमङ्गयिषितवान् - अभिमिमङ्गयिषितवती
क्त
अभिमिमङ्गयिषितः - अभिमिमङ्गयिषिता
शतृँ
अभिमिमङ्गयिषन् - अभिमिमङ्गयिषन्ती
शानच्
अभिमिमङ्गयिषमाणः - अभिमिमङ्गयिषमाणा
यत्
अभिमिमङ्गयिष्यः - अभिमिमङ्गयिष्या
अच्
अभिमिमङ्गयिषः - अभिमिमङ्गयिषा
घञ्
अभिमिमङ्गयिषः
अभिमिमङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः