कृदन्तरूपाणि - अधि + मङ्ग् + णिच्+सन् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमिमङ्गयिषणम्
अनीयर्
अधिमिमङ्गयिषणीयः - अधिमिमङ्गयिषणीया
ण्वुल्
अधिमिमङ्गयिषकः - अधिमिमङ्गयिषिका
तुमुँन्
अधिमिमङ्गयिषितुम्
तव्य
अधिमिमङ्गयिषितव्यः - अधिमिमङ्गयिषितव्या
तृच्
अधिमिमङ्गयिषिता - अधिमिमङ्गयिषित्री
ल्यप्
अधिमिमङ्गयिष्य
क्तवतुँ
अधिमिमङ्गयिषितवान् - अधिमिमङ्गयिषितवती
क्त
अधिमिमङ्गयिषितः - अधिमिमङ्गयिषिता
शतृँ
अधिमिमङ्गयिषन् - अधिमिमङ्गयिषन्ती
शानच्
अधिमिमङ्गयिषमाणः - अधिमिमङ्गयिषमाणा
यत्
अधिमिमङ्गयिष्यः - अधिमिमङ्गयिष्या
अच्
अधिमिमङ्गयिषः - अधिमिमङ्गयिषा
घञ्
अधिमिमङ्गयिषः
अधिमिमङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः