कृदन्तरूपाणि - मङ्ग् + णिच्+सन् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमङ्गयिषणम्
अनीयर्
मिमङ्गयिषणीयः - मिमङ्गयिषणीया
ण्वुल्
मिमङ्गयिषकः - मिमङ्गयिषिका
तुमुँन्
मिमङ्गयिषितुम्
तव्य
मिमङ्गयिषितव्यः - मिमङ्गयिषितव्या
तृच्
मिमङ्गयिषिता - मिमङ्गयिषित्री
क्त्वा
मिमङ्गयिषित्वा
क्तवतुँ
मिमङ्गयिषितवान् - मिमङ्गयिषितवती
क्त
मिमङ्गयिषितः - मिमङ्गयिषिता
शतृँ
मिमङ्गयिषन् - मिमङ्गयिषन्ती
शानच्
मिमङ्गयिषमाणः - मिमङ्गयिषमाणा
यत्
मिमङ्गयिष्यः - मिमङ्गयिष्या
अच्
मिमङ्गयिषः - मिमङ्गयिषा
घञ्
मिमङ्गयिषः
मिमङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः