कृदन्तरूपाणि - अभि + मङ्ग् + णिच् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्गनम्
अनीयर्
अभिमङ्गनीयः - अभिमङ्गनीया
ण्वुल्
अभिमङ्गकः - अभिमङ्गिका
तुमुँन्
अभिमङ्गयितुम्
तव्य
अभिमङ्गयितव्यः - अभिमङ्गयितव्या
तृच्
अभिमङ्गयिता - अभिमङ्गयित्री
ल्यप्
अभिमङ्ग्य
क्तवतुँ
अभिमङ्गितवान् - अभिमङ्गितवती
क्त
अभिमङ्गितः - अभिमङ्गिता
शतृँ
अभिमङ्गयन् - अभिमङ्गयन्ती
शानच्
अभिमङ्गयमानः - अभिमङ्गयमाना
यत्
अभिमङ्ग्यः - अभिमङ्ग्या
अच्
अभिमङ्गः - अभिमङ्गा
युच्
अभिमङ्गना


सनादि प्रत्ययाः

उपसर्गाः