कृदन्तरूपाणि - अभि + मङ्ग् + यङ् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमामङ्गनम्
अनीयर्
अभिमामङ्गनीयः - अभिमामङ्गनीया
ण्वुल्
अभिमामङ्गकः - अभिमामङ्गिका
तुमुँन्
अभिमामङ्गितुम्
तव्य
अभिमामङ्गितव्यः - अभिमामङ्गितव्या
तृच्
अभिमामङ्गिता - अभिमामङ्गित्री
ल्यप्
अभिमामङ्ग्य
क्तवतुँ
अभिमामङ्गितवान् - अभिमामङ्गितवती
क्त
अभिमामङ्गितः - अभिमामङ्गिता
शानच्
अभिमामङ्ग्यमानः - अभिमामङ्ग्यमाना
यत्
अभिमामङ्ग्यः - अभिमामङ्ग्या
घञ्
अभिमामङ्गः
अभिमामङ्गा


सनादि प्रत्ययाः

उपसर्गाः