कृदन्तरूपाणि - अभि + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्गनम्
अनीयर्
अभिमङ्गनीयः - अभिमङ्गनीया
ण्वुल्
अभिमङ्गकः - अभिमङ्गिका
तुमुँन्
अभिमङ्गितुम्
तव्य
अभिमङ्गितव्यः - अभिमङ्गितव्या
तृच्
अभिमङ्गिता - अभिमङ्गित्री
ल्यप्
अभिमङ्ग्य
क्तवतुँ
अभिमङ्गितवान् - अभिमङ्गितवती
क्त
अभिमङ्गितः - अभिमङ्गिता
शतृँ
अभिमङ्गन् - अभिमङ्गन्ती
ण्यत्
अभिमङ्ग्यः - अभिमङ्ग्या
अच्
अभिमङ्गः - अभिमङ्गा
घञ्
अभिमङ्गः
अभिमङ्गा


सनादि प्रत्ययाः

उपसर्गाः