कृदन्तरूपाणि - उत् + मङ्ग् + यङ् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामङ्गनम् / उद्मामङ्गनम्
अनीयर्
उन्मामङ्गनीयः / उद्मामङ्गनीयः - उन्मामङ्गनीया / उद्मामङ्गनीया
ण्वुल्
उन्मामङ्गकः / उद्मामङ्गकः - उन्मामङ्गिका / उद्मामङ्गिका
तुमुँन्
उन्मामङ्गितुम् / उद्मामङ्गितुम्
तव्य
उन्मामङ्गितव्यः / उद्मामङ्गितव्यः - उन्मामङ्गितव्या / उद्मामङ्गितव्या
तृच्
उन्मामङ्गिता / उद्मामङ्गिता - उन्मामङ्गित्री / उद्मामङ्गित्री
ल्यप्
उन्मामङ्ग्य / उद्मामङ्ग्य
क्तवतुँ
उन्मामङ्गितवान् / उद्मामङ्गितवान् - उन्मामङ्गितवती / उद्मामङ्गितवती
क्त
उन्मामङ्गितः / उद्मामङ्गितः - उन्मामङ्गिता / उद्मामङ्गिता
शानच्
उन्मामङ्ग्यमानः / उद्मामङ्ग्यमानः - उन्मामङ्ग्यमाना / उद्मामङ्ग्यमाना
यत्
उन्मामङ्ग्यः / उद्मामङ्ग्यः - उन्मामङ्ग्या / उद्मामङ्ग्या
घञ्
उन्मामङ्गः / उद्मामङ्गः
उन्मामङ्गा / उद्मामङ्गा


सनादि प्रत्ययाः

उपसर्गाः