कृदन्तरूपाणि - उत् + मङ्ग् + णिच् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मङ्गनम् / उद्मङ्गनम्
अनीयर्
उन्मङ्गनीयः / उद्मङ्गनीयः - उन्मङ्गनीया / उद्मङ्गनीया
ण्वुल्
उन्मङ्गकः / उद्मङ्गकः - उन्मङ्गिका / उद्मङ्गिका
तुमुँन्
उन्मङ्गयितुम् / उद्मङ्गयितुम्
तव्य
उन्मङ्गयितव्यः / उद्मङ्गयितव्यः - उन्मङ्गयितव्या / उद्मङ्गयितव्या
तृच्
उन्मङ्गयिता / उद्मङ्गयिता - उन्मङ्गयित्री / उद्मङ्गयित्री
ल्यप्
उन्मङ्ग्य / उद्मङ्ग्य
क्तवतुँ
उन्मङ्गितवान् / उद्मङ्गितवान् - उन्मङ्गितवती / उद्मङ्गितवती
क्त
उन्मङ्गितः / उद्मङ्गितः - उन्मङ्गिता / उद्मङ्गिता
शतृँ
उन्मङ्गयन् / उद्मङ्गयन् - उन्मङ्गयन्ती / उद्मङ्गयन्ती
शानच्
उन्मङ्गयमानः / उद्मङ्गयमानः - उन्मङ्गयमाना / उद्मङ्गयमाना
यत्
उन्मङ्ग्यः / उद्मङ्ग्यः - उन्मङ्ग्या / उद्मङ्ग्या
अच्
उन्मङ्गः / उद्मङ्गः - उन्मङ्गा - उद्मङ्गा
युच्
उन्मङ्गना / उद्मङ्गना


सनादि प्रत्ययाः

उपसर्गाः