कृदन्तरूपाणि - उत् + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मङ्गनम् / उद्मङ्गनम्
अनीयर्
उन्मङ्गनीयः / उद्मङ्गनीयः - उन्मङ्गनीया / उद्मङ्गनीया
ण्वुल्
उन्मङ्गकः / उद्मङ्गकः - उन्मङ्गिका / उद्मङ्गिका
तुमुँन्
उन्मङ्गितुम् / उद्मङ्गितुम्
तव्य
उन्मङ्गितव्यः / उद्मङ्गितव्यः - उन्मङ्गितव्या / उद्मङ्गितव्या
तृच्
उन्मङ्गिता / उद्मङ्गिता - उन्मङ्गित्री / उद्मङ्गित्री
ल्यप्
उन्मङ्ग्य / उद्मङ्ग्य
क्तवतुँ
उन्मङ्गितवान् / उद्मङ्गितवान् - उन्मङ्गितवती / उद्मङ्गितवती
क्त
उन्मङ्गितः / उद्मङ्गितः - उन्मङ्गिता / उद्मङ्गिता
शतृँ
उन्मङ्गन् / उद्मङ्गन् - उन्मङ्गन्ती / उद्मङ्गन्ती
ण्यत्
उन्मङ्ग्यः / उद्मङ्ग्यः - उन्मङ्ग्या / उद्मङ्ग्या
अच्
उन्मङ्गः / उद्मङ्गः - उन्मङ्गा - उद्मङ्गा
घञ्
उन्मङ्गः / उद्मङ्गः
उन्मङ्गा / उद्मङ्गा


सनादि प्रत्ययाः

उपसर्गाः