कृदन्तरूपाणि - अभि + जुत् + यङ्लुक् + सन् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोजुतिषणम् / अभिजोजोतिषणम्
अनीयर्
अभिजोजुतिषणीयः / अभिजोजोतिषणीयः - अभिजोजुतिषणीया / अभिजोजोतिषणीया
ण्वुल्
अभिजोजुतिषकः / अभिजोजोतिषकः - अभिजोजुतिषिका / अभिजोजोतिषिका
तुमुँन्
अभिजोजुतिषयितुम् / अभिजोजोतिषयितुम्
तव्य
अभिजोजुतिषयितव्यः / अभिजोजोतिषयितव्यः - अभिजोजुतिषयितव्या / अभिजोजोतिषयितव्या
तृच्
अभिजोजुतिषयिता / अभिजोजोतिषयिता - अभिजोजुतिषयित्री / अभिजोजोतिषयित्री
ल्यप्
अभिजोजुतिषय्य / अभिजोजोतिषय्य
क्तवतुँ
अभिजोजुतिषितवान् / अभिजोजोतिषितवान् - अभिजोजुतिषितवती / अभिजोजोतिषितवती
क्त
अभिजोजुतिषितः / अभिजोजोतिषितः - अभिजोजुतिषिता / अभिजोजोतिषिता
शतृँ
अभिजोजुतिषयन् / अभिजोजोतिषयन् - अभिजोजुतिषयन्ती / अभिजोजोतिषयन्ती
शानच्
अभिजोजुतिषयमाणः / अभिजोजोतिषयमाणः - अभिजोजुतिषयमाणा / अभिजोजोतिषयमाणा
यत्
अभिजोजुतिष्यः / अभिजोजोतिष्यः - अभिजोजुतिष्या / अभिजोजोतिष्या
अच्
अभिजोजुतिषः / अभिजोजोतिषः - अभिजोजुतिषा - अभिजोजोतिषा
घञ्
अभिजोजुतिषः / अभिजोजोतिषः
अभिजोजुतिषा / अभिजोजोतिषा


सनादि प्रत्ययाः

उपसर्गाः