कृदन्तरूपाणि - अभि + जुत् + सन् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुजुतिषणम् / अभिजुजोतिषणम्
अनीयर्
अभिजुजुतिषणीयः / अभिजुजोतिषणीयः - अभिजुजुतिषणीया / अभिजुजोतिषणीया
ण्वुल्
अभिजुजुतिषकः / अभिजुजोतिषकः - अभिजुजुतिषिका / अभिजुजोतिषिका
तुमुँन्
अभिजुजुतिषयितुम् / अभिजुजोतिषयितुम्
तव्य
अभिजुजुतिषयितव्यः / अभिजुजोतिषयितव्यः - अभिजुजुतिषयितव्या / अभिजुजोतिषयितव्या
तृच्
अभिजुजुतिषयिता / अभिजुजोतिषयिता - अभिजुजुतिषयित्री / अभिजुजोतिषयित्री
ल्यप्
अभिजुजुतिषय्य / अभिजुजोतिषय्य
क्तवतुँ
अभिजुजुतिषितवान् / अभिजुजोतिषितवान् - अभिजुजुतिषितवती / अभिजुजोतिषितवती
क्त
अभिजुजुतिषितः / अभिजुजोतिषितः - अभिजुजुतिषिता / अभिजुजोतिषिता
शतृँ
अभिजुजुतिषयन् / अभिजुजोतिषयन् - अभिजुजुतिषयन्ती / अभिजुजोतिषयन्ती
शानच्
अभिजुजुतिषयमाणः / अभिजुजोतिषयमाणः - अभिजुजुतिषयमाणा / अभिजुजोतिषयमाणा
यत्
अभिजुजुतिष्यः / अभिजुजोतिष्यः - अभिजुजुतिष्या / अभिजुजोतिष्या
अच्
अभिजुजुतिषः / अभिजुजोतिषः - अभिजुजुतिषा - अभिजुजोतिषा
अभिजुजुतिषा / अभिजुजोतिषा


सनादि प्रत्ययाः

उपसर्गाः