कृदन्तरूपाणि - अभि + जुत् + णिच् + सन् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुजोतयिषणम्
अनीयर्
अभिजुजोतयिषणीयः - अभिजुजोतयिषणीया
ण्वुल्
अभिजुजोतयिषकः - अभिजुजोतयिषिका
तुमुँन्
अभिजुजोतयिषयितुम्
तव्य
अभिजुजोतयिषयितव्यः - अभिजुजोतयिषयितव्या
तृच्
अभिजुजोतयिषयिता - अभिजुजोतयिषयित्री
ल्यप्
अभिजुजोतयिषय्य
क्तवतुँ
अभिजुजोतयिषितवान् - अभिजुजोतयिषितवती
क्त
अभिजुजोतयिषितः - अभिजुजोतयिषिता
शतृँ
अभिजुजोतयिषयन् - अभिजुजोतयिषयन्ती
शानच्
अभिजुजोतयिषयमाणः - अभिजुजोतयिषयमाणा
यत्
अभिजुजोतयिष्यः - अभिजुजोतयिष्या
अच्
अभिजुजोतयिषः - अभिजुजोतयिषा
अभिजुजोतयिषा


सनादि प्रत्ययाः

उपसर्गाः