कृदन्तरूपाणि - अभि + जुत् + यङ् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोजुतनम्
अनीयर्
अभिजोजुतनीयः - अभिजोजुतनीया
ण्वुल्
अभिजोजुतकः - अभिजोजुतिका
तुमुँन्
अभिजोजुतितुम्
तव्य
अभिजोजुतितव्यः - अभिजोजुतितव्या
तृच्
अभिजोजुतिता - अभिजोजुतित्री
ल्यप्
अभिजोजुत्य
क्तवतुँ
अभिजोजुतितवान् - अभिजोजुतितवती
क्त
अभिजोजुतितः - अभिजोजुतिता
शानच्
अभिजोजुत्यमानः - अभिजोजुत्यमाना
यत्
अभिजोजुत्यः - अभिजोजुत्या
घञ्
अभिजोजुतः
अभिजोजुता


सनादि प्रत्ययाः

उपसर्गाः