कृदन्तरूपाणि - अभि + जुत् + यङ् + णिच् + सन् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोजुत्ययिषणम्
अनीयर्
अभिजोजुत्ययिषणीयः - अभिजोजुत्ययिषणीया
ण्वुल्
अभिजोजुत्ययिषकः - अभिजोजुत्ययिषिका
तुमुँन्
अभिजोजुत्ययिषयितुम्
तव्य
अभिजोजुत्ययिषयितव्यः - अभिजोजुत्ययिषयितव्या
तृच्
अभिजोजुत्ययिषयिता - अभिजोजुत्ययिषयित्री
ल्यप्
अभिजोजुत्ययिषय्य
क्तवतुँ
अभिजोजुत्ययिषितवान् - अभिजोजुत्ययिषितवती
क्त
अभिजोजुत्ययिषितः - अभिजोजुत्ययिषिता
शतृँ
अभिजोजुत्ययिषयन् - अभिजोजुत्ययिषयन्ती
शानच्
अभिजोजुत्ययिषयमाणः - अभिजोजुत्ययिषयमाणा
यत्
अभिजोजुत्ययिष्यः - अभिजोजुत्ययिष्या
अच्
अभिजोजुत्ययिषः - अभिजोजुत्ययिषा
घञ्
अभिजोजुत्ययिषः
अभिजोजुत्ययिषा


सनादि प्रत्ययाः

उपसर्गाः