कृदन्तरूपाणि - जुत् + यङ्लुक् + सन् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोजुतिषणम् / जोजोतिषणम्
अनीयर्
जोजुतिषणीयः / जोजोतिषणीयः - जोजुतिषणीया / जोजोतिषणीया
ण्वुल्
जोजुतिषकः / जोजोतिषकः - जोजुतिषिका / जोजोतिषिका
तुमुँन्
जोजुतिषयितुम् / जोजोतिषयितुम्
तव्य
जोजुतिषयितव्यः / जोजोतिषयितव्यः - जोजुतिषयितव्या / जोजोतिषयितव्या
तृच्
जोजुतिषयिता / जोजोतिषयिता - जोजुतिषयित्री / जोजोतिषयित्री
क्त्वा
जोजुतिषयित्वा / जोजोतिषयित्वा
क्तवतुँ
जोजुतिषितवान् / जोजोतिषितवान् - जोजुतिषितवती / जोजोतिषितवती
क्त
जोजुतिषितः / जोजोतिषितः - जोजुतिषिता / जोजोतिषिता
शतृँ
जोजुतिषयन् / जोजोतिषयन् - जोजुतिषयन्ती / जोजोतिषयन्ती
शानच्
जोजुतिषयमाणः / जोजोतिषयमाणः - जोजुतिषयमाणा / जोजोतिषयमाणा
यत्
जोजुतिष्यः / जोजोतिष्यः - जोजुतिष्या / जोजोतिष्या
अच्
जोजुतिषः / जोजोतिषः - जोजुतिषा - जोजोतिषा
घञ्
जोजुतिषः / जोजोतिषः
जोजुतिषा / जोजोतिषा


सनादि प्रत्ययाः

उपसर्गाः