कृदन्तरूपाणि - अनु + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुत्रिङ्खणम्
अनीयर्
अनुत्रिङ्खणीयः - अनुत्रिङ्खणीया
ण्वुल्
अनुत्रिङ्खकः - अनुत्रिङ्खिका
तुमुँन्
अनुत्रिङ्खितुम्
तव्य
अनुत्रिङ्खितव्यः - अनुत्रिङ्खितव्या
तृच्
अनुत्रिङ्खिता - अनुत्रिङ्खित्री
ल्यप्
अनुत्रिङ्ख्य
क्तवतुँ
अनुत्रिङ्खितवान् - अनुत्रिङ्खितवती
क्त
अनुत्रिङ्खितः - अनुत्रिङ्खिता
शतृँ
अनुत्रिङ्खन् - अनुत्रिङ्खन्ती
ण्यत्
अनुत्रिङ्ख्यः - अनुत्रिङ्ख्या
घञ्
अनुत्रिङ्खः
अनुत्रिङ्खः - अनुत्रिङ्खा
अनुत्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः