कृदन्तरूपाणि - अनु + त्रिङ्ख् + सन् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतित्रिङ्खिषणम्
अनीयर्
अनुतित्रिङ्खिषणीयः - अनुतित्रिङ्खिषणीया
ण्वुल्
अनुतित्रिङ्खिषकः - अनुतित्रिङ्खिषिका
तुमुँन्
अनुतित्रिङ्खिषितुम्
तव्य
अनुतित्रिङ्खिषितव्यः - अनुतित्रिङ्खिषितव्या
तृच्
अनुतित्रिङ्खिषिता - अनुतित्रिङ्खिषित्री
ल्यप्
अनुतित्रिङ्खिष्य
क्तवतुँ
अनुतित्रिङ्खिषितवान् - अनुतित्रिङ्खिषितवती
क्त
अनुतित्रिङ्खिषितः - अनुतित्रिङ्खिषिता
शतृँ
अनुतित्रिङ्खिषन् - अनुतित्रिङ्खिषन्ती
यत्
अनुतित्रिङ्खिष्यः - अनुतित्रिङ्खिष्या
अच्
अनुतित्रिङ्खिषः - अनुतित्रिङ्खिषा
घञ्
अनुतित्रिङ्खिषः
अनुतित्रिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः