कृदन्तरूपाणि - निस् + त्रिङ्ख् + सन् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तित्रिङ्खिषणम्
अनीयर्
निस्तित्रिङ्खिषणीयः - निस्तित्रिङ्खिषणीया
ण्वुल्
निस्तित्रिङ्खिषकः - निस्तित्रिङ्खिषिका
तुमुँन्
निस्तित्रिङ्खिषितुम्
तव्य
निस्तित्रिङ्खिषितव्यः - निस्तित्रिङ्खिषितव्या
तृच्
निस्तित्रिङ्खिषिता - निस्तित्रिङ्खिषित्री
ल्यप्
निस्तित्रिङ्खिष्य
क्तवतुँ
निस्तित्रिङ्खिषितवान् - निस्तित्रिङ्खिषितवती
क्त
निस्तित्रिङ्खिषितः - निस्तित्रिङ्खिषिता
शतृँ
निस्तित्रिङ्खिषन् - निस्तित्रिङ्खिषन्ती
यत्
निस्तित्रिङ्खिष्यः - निस्तित्रिङ्खिष्या
अच्
निस्तित्रिङ्खिषः - निस्तित्रिङ्खिषा
घञ्
निस्तित्रिङ्खिषः
निस्तित्रिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः