कृदन्तरूपाणि - निस् + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्रिङ्खणम्
अनीयर्
निस्त्रिङ्खणीयः - निस्त्रिङ्खणीया
ण्वुल्
निस्त्रिङ्खकः - निस्त्रिङ्खिका
तुमुँन्
निस्त्रिङ्खयितुम्
तव्य
निस्त्रिङ्खयितव्यः - निस्त्रिङ्खयितव्या
तृच्
निस्त्रिङ्खयिता - निस्त्रिङ्खयित्री
ल्यप्
निस्त्रिङ्ख्य
क्तवतुँ
निस्त्रिङ्खितवान् - निस्त्रिङ्खितवती
क्त
निस्त्रिङ्खितः - निस्त्रिङ्खिता
शतृँ
निस्त्रिङ्खयन् - निस्त्रिङ्खयन्ती
शानच्
निस्त्रिङ्खयमाणः - निस्त्रिङ्खयमाणा
यत्
निस्त्रिङ्ख्यः - निस्त्रिङ्ख्या
अच्
निस्त्रिङ्खः - निस्त्रिङ्खा
युच्
निस्त्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः