कृदन्तरूपाणि - प्रति + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्रिङ्खणम्
अनीयर्
प्रतित्रिङ्खणीयः - प्रतित्रिङ्खणीया
ण्वुल्
प्रतित्रिङ्खकः - प्रतित्रिङ्खिका
तुमुँन्
प्रतित्रिङ्खयितुम्
तव्य
प्रतित्रिङ्खयितव्यः - प्रतित्रिङ्खयितव्या
तृच्
प्रतित्रिङ्खयिता - प्रतित्रिङ्खयित्री
ल्यप्
प्रतित्रिङ्ख्य
क्तवतुँ
प्रतित्रिङ्खितवान् - प्रतित्रिङ्खितवती
क्त
प्रतित्रिङ्खितः - प्रतित्रिङ्खिता
शतृँ
प्रतित्रिङ्खयन् - प्रतित्रिङ्खयन्ती
शानच्
प्रतित्रिङ्खयमाणः - प्रतित्रिङ्खयमाणा
यत्
प्रतित्रिङ्ख्यः - प्रतित्रिङ्ख्या
अच्
प्रतित्रिङ्खः - प्रतित्रिङ्खा
युच्
प्रतित्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः