कृदन्तरूपाणि - उप + त्रिङ्ख् + णिच् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपत्रिङ्खणम्
अनीयर्
उपत्रिङ्खणीयः - उपत्रिङ्खणीया
ण्वुल्
उपत्रिङ्खकः - उपत्रिङ्खिका
तुमुँन्
उपत्रिङ्खयितुम्
तव्य
उपत्रिङ्खयितव्यः - उपत्रिङ्खयितव्या
तृच्
उपत्रिङ्खयिता - उपत्रिङ्खयित्री
ल्यप्
उपत्रिङ्ख्य
क्तवतुँ
उपत्रिङ्खितवान् - उपत्रिङ्खितवती
क्त
उपत्रिङ्खितः - उपत्रिङ्खिता
शतृँ
उपत्रिङ्खयन् - उपत्रिङ्खयन्ती
शानच्
उपत्रिङ्खयमाणः - उपत्रिङ्खयमाणा
यत्
उपत्रिङ्ख्यः - उपत्रिङ्ख्या
अच्
उपत्रिङ्खः - उपत्रिङ्खा
युच्
उपत्रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः