कृदन्तरूपाणि - अप + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपत्रिङ्खणम्
अनीयर्
अपत्रिङ्खणीयः - अपत्रिङ्खणीया
ण्वुल्
अपत्रिङ्खकः - अपत्रिङ्खिका
तुमुँन्
अपत्रिङ्खितुम्
तव्य
अपत्रिङ्खितव्यः - अपत्रिङ्खितव्या
तृच्
अपत्रिङ्खिता - अपत्रिङ्खित्री
ल्यप्
अपत्रिङ्ख्य
क्तवतुँ
अपत्रिङ्खितवान् - अपत्रिङ्खितवती
क्त
अपत्रिङ्खितः - अपत्रिङ्खिता
शतृँ
अपत्रिङ्खन् - अपत्रिङ्खन्ती
ण्यत्
अपत्रिङ्ख्यः - अपत्रिङ्ख्या
घञ्
अपत्रिङ्खः
अपत्रिङ्खः - अपत्रिङ्खा
अपत्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः