कृदन्तरूपाणि - नि + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्रिङ्खणम्
अनीयर्
नित्रिङ्खणीयः - नित्रिङ्खणीया
ण्वुल्
नित्रिङ्खकः - नित्रिङ्खिका
तुमुँन्
नित्रिङ्खितुम्
तव्य
नित्रिङ्खितव्यः - नित्रिङ्खितव्या
तृच्
नित्रिङ्खिता - नित्रिङ्खित्री
ल्यप्
नित्रिङ्ख्य
क्तवतुँ
नित्रिङ्खितवान् - नित्रिङ्खितवती
क्त
नित्रिङ्खितः - नित्रिङ्खिता
शतृँ
नित्रिङ्खन् - नित्रिङ्खन्ती
ण्यत्
नित्रिङ्ख्यः - नित्रिङ्ख्या
घञ्
नित्रिङ्खः
नित्रिङ्खः - नित्रिङ्खा
नित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः