कृदन्तरूपाणि - अति + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतित्रिङ्खणम्
अनीयर्
अतित्रिङ्खणीयः - अतित्रिङ्खणीया
ण्वुल्
अतित्रिङ्खकः - अतित्रिङ्खिका
तुमुँन्
अतित्रिङ्खितुम्
तव्य
अतित्रिङ्खितव्यः - अतित्रिङ्खितव्या
तृच्
अतित्रिङ्खिता - अतित्रिङ्खित्री
ल्यप्
अतित्रिङ्ख्य
क्तवतुँ
अतित्रिङ्खितवान् - अतित्रिङ्खितवती
क्त
अतित्रिङ्खितः - अतित्रिङ्खिता
शतृँ
अतित्रिङ्खन् - अतित्रिङ्खन्ती
ण्यत्
अतित्रिङ्ख्यः - अतित्रिङ्ख्या
घञ्
अतित्रिङ्खः
अतित्रिङ्खः - अतित्रिङ्खा
अतित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः