कृदन्तरूपाणि - परि + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्रिङ्खणम्
अनीयर्
परित्रिङ्खणीयः - परित्रिङ्खणीया
ण्वुल्
परित्रिङ्खकः - परित्रिङ्खिका
तुमुँन्
परित्रिङ्खितुम्
तव्य
परित्रिङ्खितव्यः - परित्रिङ्खितव्या
तृच्
परित्रिङ्खिता - परित्रिङ्खित्री
ल्यप्
परित्रिङ्ख्य
क्तवतुँ
परित्रिङ्खितवान् - परित्रिङ्खितवती
क्त
परित्रिङ्खितः - परित्रिङ्खिता
शतृँ
परित्रिङ्खन् - परित्रिङ्खन्ती
ण्यत्
परित्रिङ्ख्यः - परित्रिङ्ख्या
घञ्
परित्रिङ्खः
परित्रिङ्खः - परित्रिङ्खा
परित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः