कृदन्तरूपाणि - अति + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशचनम्
अनीयर्
अतिशचनीयः - अतिशचनीया
ण्वुल्
अतिशाचकः - अतिशाचिका
तुमुँन्
अतिशचितुम्
तव्य
अतिशचितव्यः - अतिशचितव्या
तृच्
अतिशचिता - अतिशचित्री
ल्यप्
अतिशच्य
क्तवतुँ
अतिशचितवान् - अतिशचितवती
क्त
अतिशचितः - अतिशचिता
शानच्
अतिशचमानः - अतिशचमाना
ण्यत्
अतिशाच्यः - अतिशाच्या
अच्
अतिशचः - अतिशचा
घञ्
अतिशाचः
क्तिन्
अतिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः