कृदन्तरूपाणि - निस् + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशचनम् / निश्शचनम्
अनीयर्
निःशचनीयः / निश्शचनीयः - निःशचनीया / निश्शचनीया
ण्वुल्
निःशाचकः / निश्शाचकः - निःशाचिका / निश्शाचिका
तुमुँन्
निःशचितुम् / निश्शचितुम्
तव्य
निःशचितव्यः / निश्शचितव्यः - निःशचितव्या / निश्शचितव्या
तृच्
निःशचिता / निश्शचिता - निःशचित्री / निश्शचित्री
ल्यप्
निःशच्य / निश्शच्य
क्तवतुँ
निःशचितवान् / निश्शचितवान् - निःशचितवती / निश्शचितवती
क्त
निःशचितः / निश्शचितः - निःशचिता / निश्शचिता
शानच्
निःशचमानः / निश्शचमानः - निःशचमाना / निश्शचमाना
ण्यत्
निःशाच्यः / निश्शाच्यः - निःशाच्या / निश्शाच्या
अच्
निःशचः / निश्शचः - निःशचा - निश्शचा
घञ्
निःशाचः / निश्शाचः
क्तिन्
निःशक्तिः / निश्शक्तिः


सनादि प्रत्ययाः

उपसर्गाः