कृदन्तरूपाणि - सु + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशचनम्
अनीयर्
सुशचनीयः - सुशचनीया
ण्वुल्
सुशाचकः - सुशाचिका
तुमुँन्
सुशचितुम्
तव्य
सुशचितव्यः - सुशचितव्या
तृच्
सुशचिता - सुशचित्री
ल्यप्
सुशच्य
क्तवतुँ
सुशचितवान् - सुशचितवती
क्त
सुशचितः - सुशचिता
शानच्
सुशचमानः - सुशचमाना
ण्यत्
सुशाच्यः - सुशाच्या
अच्
सुशचः - सुशचा
घञ्
सुशाचः
क्तिन्
सुशक्तिः


सनादि प्रत्ययाः

उपसर्गाः