कृदन्तरूपाणि - अनु + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशचनम्
अनीयर्
अनुशचनीयः - अनुशचनीया
ण्वुल्
अनुशाचकः - अनुशाचिका
तुमुँन्
अनुशचितुम्
तव्य
अनुशचितव्यः - अनुशचितव्या
तृच्
अनुशचिता - अनुशचित्री
ल्यप्
अनुशच्य
क्तवतुँ
अनुशचितवान् - अनुशचितवती
क्त
अनुशचितः - अनुशचिता
शानच्
अनुशचमानः - अनुशचमाना
ण्यत्
अनुशाच्यः - अनुशाच्या
अच्
अनुशचः - अनुशचा
घञ्
अनुशाचः
क्तिन्
अनुशक्तिः


सनादि प्रत्ययाः

उपसर्गाः