कृदन्तरूपाणि - अधि + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशचनम्
अनीयर्
अधिशचनीयः - अधिशचनीया
ण्वुल्
अधिशाचकः - अधिशाचिका
तुमुँन्
अधिशचितुम्
तव्य
अधिशचितव्यः - अधिशचितव्या
तृच्
अधिशचिता - अधिशचित्री
ल्यप्
अधिशच्य
क्तवतुँ
अधिशचितवान् - अधिशचितवती
क्त
अधिशचितः - अधिशचिता
शानच्
अधिशचमानः - अधिशचमाना
ण्यत्
अधिशाच्यः - अधिशाच्या
अच्
अधिशचः - अधिशचा
घञ्
अधिशाचः
क्तिन्
अधिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः