कृदन्तरूपाणि - प्रति + शच् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशचनम्
अनीयर्
प्रतिशचनीयः - प्रतिशचनीया
ण्वुल्
प्रतिशाचकः - प्रतिशाचिका
तुमुँन्
प्रतिशचितुम्
तव्य
प्रतिशचितव्यः - प्रतिशचितव्या
तृच्
प्रतिशचिता - प्रतिशचित्री
ल्यप्
प्रतिशच्य
क्तवतुँ
प्रतिशचितवान् - प्रतिशचितवती
क्त
प्रतिशचितः - प्रतिशचिता
शानच्
प्रतिशचमानः - प्रतिशचमाना
ण्यत्
प्रतिशाच्यः - प्रतिशाच्या
अच्
प्रतिशचः - प्रतिशचा
घञ्
प्रतिशाचः
क्तिन्
प्रतिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः