सु + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वरादीत् / स्वरादीद् / स्वरदीत् / स्वरदीद्
स्वरादिष्टाम् / स्वरदिष्टाम्
स्वरादिषुः / स्वरदिषुः
मध्यम
स्वरादीः / स्वरदीः
स्वरादिष्टम् / स्वरदिष्टम्
स्वरादिष्ट / स्वरदिष्ट
उत्तम
स्वरादिषम् / स्वरदिषम्
स्वरादिष्व / स्वरदिष्व
स्वरादिष्म / स्वरदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वरादि
स्वरदिषाताम्
स्वरदिषत
मध्यम
स्वरदिष्ठाः
स्वरदिषाथाम्
स्वरदिढ्वम्
उत्तम
स्वरदिषि
स्वरदिष्वहि
स्वरदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः