उत् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदरादीत् / उदरादीद् / उदरदीत् / उदरदीद्
उदरादिष्टाम् / उदरदिष्टाम्
उदरादिषुः / उदरदिषुः
मध्यम
उदरादीः / उदरदीः
उदरादिष्टम् / उदरदिष्टम्
उदरादिष्ट / उदरदिष्ट
उत्तम
उदरादिषम् / उदरदिषम्
उदरादिष्व / उदरदिष्व
उदरादिष्म / उदरदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदरादि
उदरदिषाताम्
उदरदिषत
मध्यम
उदरदिष्ठाः
उदरदिषाथाम्
उदरदिढ्वम्
उत्तम
उदरदिषि
उदरदिष्वहि
उदरदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः