अभि + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यरादीत् / अभ्यरादीद् / अभ्यरदीत् / अभ्यरदीद्
अभ्यरादिष्टाम् / अभ्यरदिष्टाम्
अभ्यरादिषुः / अभ्यरदिषुः
मध्यम
अभ्यरादीः / अभ्यरदीः
अभ्यरादिष्टम् / अभ्यरदिष्टम्
अभ्यरादिष्ट / अभ्यरदिष्ट
उत्तम
अभ्यरादिषम् / अभ्यरदिषम्
अभ्यरादिष्व / अभ्यरदिष्व
अभ्यरादिष्म / अभ्यरदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यरादि
अभ्यरदिषाताम्
अभ्यरदिषत
मध्यम
अभ्यरदिष्ठाः
अभ्यरदिषाथाम्
अभ्यरदिढ्वम्
उत्तम
अभ्यरदिषि
अभ्यरदिष्वहि
अभ्यरदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः