निर् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निररादीत् / निररादीद् / निररदीत् / निररदीद्
निररादिष्टाम् / निररदिष्टाम्
निररादिषुः / निररदिषुः
मध्यम
निररादीः / निररदीः
निररादिष्टम् / निररदिष्टम्
निररादिष्ट / निररदिष्ट
उत्तम
निररादिषम् / निररदिषम्
निररादिष्व / निररदिष्व
निररादिष्म / निररदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निररादि
निररदिषाताम्
निररदिषत
मध्यम
निररदिष्ठाः
निररदिषाथाम्
निररदिढ्वम्
उत्तम
निररदिषि
निररदिष्वहि
निररदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः